वांछित मन्त्र चुनें
आर्चिक को चुनें

सि꣣ञ्च꣡न्ति꣢ न꣡म꣢साव꣣ट꣢मु꣣च्चा꣡च꣢क्रं꣣ प꣡रि꣢ज्मानम् । नी꣣ची꣡न꣢वार꣣म꣡क्षि꣢तम् ॥१६०४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

सिञ्चन्ति नमसावटमुच्चाचक्रं परिज्मानम् । नीचीनवारमक्षितम् ॥१६०४॥

मन्त्र उच्चारण
पद पाठ

सि꣣ञ्च꣡न्ति꣢ । न꣡म꣢꣯सा । अ꣣वट꣢म् । उ꣣च्चा꣡च꣢क्रम् । उ꣣च्चा꣢ । च꣣क्रम् । प꣡रि꣢꣯ज्मानम् । प꣡रि꣢꣯ । ज्मा꣣नम् । नीची꣡न꣢वारम् । नी꣣ची꣡न꣢ । वा꣣रम् । अ꣡क्षि꣢꣯तम् । अ । क्षि꣣तम् ॥१६०४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1604 | (कौथोम) 7 » 3 » 16 » 3 | (रानायाणीय) 16 » 3 » 6 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर वही विषय है।

पदार्थान्वयभाषाः -

परमेश्वर की ही महिमा से सूर्य-किरणें (उच्चाचक्रम्) उच्च विद्युत्-रूप चक्रवाले, (नीचीनवारम्) नीचे की ओर द्वारवाले, (अक्षितम्) अक्षय (अवटम्) मेघ-रूप कुएँ को (परिज्मानम्) भूमि पर चारों ओर फैलाने के लिए (नमसा) बिजली-रूप वज्र से (सिञ्चन्ति) सींचती हैं ॥३॥

भावार्थभाषाः -

जिस परमेश्वर की व्यवस्था से मेघों का निर्माण होता है और उनसे वर्षा होती है, उसे हृदय में धारण करके योगी लोग धर्ममेघ समाधि को प्राप्त करें ॥३॥ इस खण्ड में परमेश्वर, विद्वान्, सन्तान, आत्मा-बुद्धि, उपासक तथा वृष्टि का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥ सोलहवें अध्याय में तृतीय खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनस्तमेव विषयमाह।

पदार्थान्वयभाषाः -

अग्नेः परमेश्वरस्यैव महिम्ना सूर्यकिरणाः (उच्चाचक्रम्) उच्चा उच्चैः चक्रं विद्युद्रूपं यस्य तम्, (नीचीनवारम्) नीचैर्मुखद्वारम्, (अक्षितम्) अक्षयम् (अवटम्) मेघरूपं कूपम्(परिज्मानम्) ज्मायां पृथिव्यां परिव्याप्तं यथा स्यात् तथा(नमसा) विद्युद्वज्रेण। [नमः इति वज्रनाम। निघं० २।२०।] (सिञ्चन्ति) भूमौ क्षारयन्ति ॥३॥

भावार्थभाषाः -

यस्य परमेश्वरस्य व्यवस्थया मेघानां निर्माणं ततो वृष्टिश्च संजायते तं हृदि संधार्य योगिनो धर्ममेघसमाधिमधिगच्छन्तु ॥३॥ अस्मिन् खण्डे परमेश्वरस्य विदुषः सन्तानानामात्मबुद्ध्यो- रुपासकस्य वृष्टेश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥